Objective Sanskrit Meaning
लक्ष्यम्, वस्तुनिष्ठ
Definition
भारतीय-चान्द्र-कालगणनायां तिथिविशेषः चन्द्रस्य द्वितीय-कला-क्रियारूपा शुक्लपक्षे २ तथा च कृष्णपक्षे १७ एतद् अङ्क-बोधिता तिथिः।
चिन्तनयोग्यम्।
उभयपक्षभिन्नः।
यत् उद्दिश्य कार्यस्य प्रवृत्तिर् भवति।
वेधस्थानं यत् शस्त्रेण प्रह्रीयते।
द्रष्टुं योग्यः।
पक्षपातरहितः।
वस्तुसम्बन्धी पदार्थसम्बन्धी वा।
यम् उद्दिश्य
Example
अश्विनीकुमारयोः जन्मतिथिः द्वितीया अस्ति।
एतद् चिन्तनीयं प्रकरणम्।
नैके उदासीनाः नेतारः सन्ति अतः केन्द्रशासनेन कस्यापि दलस्य शासनं न स्थपितं राष्ट्रपतेः शासनं घोषितम्।
अर्जुनस्य बाणेन नित्यं लक्ष्यं वेधितम्।
सः विहारार्थे प्रेक्षणीयान् स्थलान् गच्छति।
यस्य पक्षपातहीना दृष्टिः अस्ति सः उचितं
Very in SanskritMemory in SanskritMonopoly in SanskritHabit in SanskritBunco in SanskritEnmity in SanskritFervor in SanskritConstipation in SanskritSurya in SanskritCrazy in SanskritHumblebee in Sanskrit30th in SanskritPalate in SanskritImproper in SanskritKashmiri in SanskritChange in SanskritNirvana in SanskritHimalayan Cedar in SanskritMeans in SanskritBrush Aside in Sanskrit