Obligation Sanskrit Meaning
कर्तव्यता, कर्तव्यम्, कार्यम्, कृत्यम्, क्रिया, तपः, धर्मः, धुरा, नियमः, यमः, व्रतम्, स्वधर्मः
Definition
अन्येषां हितकारकं कर्म।
यत् अवश्यं करणीयम्।
कस्यामपि जातिवर्गपदादीनां कृते विहितं कर्म।
विवशस्य अवस्था भावो वा।
Example
देशसेवा इति अस्माकं परमं कर्तव्यम्।
प्रजायाः रक्षणं इति राज्ञः कर्तव्यम् अस्ति।
कदाचित् जनाः विवशतया कुकर्म कुर्वन्ति।
Awful in SanskritLine Of Work in SanskritKindness in SanskritInsight in SanskritObey in SanskritImpeccant in SanskritLight in SanskritReturn in SanskritTimetable in SanskritIdleness in SanskritLove Child in SanskritSoft Soap in SanskritDemented in SanskritLower Status in SanskritInverse in SanskritDrop in SanskritHook in SanskritBlaze in SanskritPus in SanskritInquiry in Sanskrit