Obliging Sanskrit Meaning
अनुकूल, अनुग्रहशील, अनुग्राहिन्, उपकारशील, उपकारिन्, दक्षिण, सुजन, सुशील, हितबुद्धि
Definition
यः अनुगृह्णाति।
यस्मात् लाभः भवति।
यः दयायुक्तः।
येन ऋणं गृहीतम्।
यः उपकारं करोति।
Example
अनुग्राहिणः पुरुषस्य जीवनं शान्तियुक्तम् अस्ति।
काले कृतं भोजनं स्वास्थ्यार्थे लाभदायकं भवति।
वित्तकोशेन ऋणिभिः शीघ्रम् ऋणप्रत्यार्पणस्य आदेशः दत्तः।
साम्प्रतिकम् अनुग्राहिणां सङ्ख्या अल्पीभवति।
वित्तकोषाधिकारः पूर्वतनान् ऋणीकान् ऋणं प्रत्यर्पयितुम् अकथयत्।
Traveller in SanskritPill in SanskritEnemy in SanskritGlow in SanskritFuture in SanskritCautious in SanskritQuizzer in SanskritBoob in SanskritDyad in SanskritFundamental in SanskritIndolent in SanskritMadagascar Pepper in SanskritArse in SanskritSquare in SanskritCamphor in SanskritThirty-nine in SanskritTogether in SanskritDivinity in SanskritSpread Out in SanskritFriendliness in Sanskrit