Obscene Sanskrit Meaning
अपकृष्ट, अवद्य, कुत्सित, घृणास्पद, घृणित, जघन्य, जुगुप्स्य, वीभत्स
Definition
यद् त्यक्तुं योग्यम्।
यः सदाचारादिभ्यः भ्रष्टः।
निन्दितुं योग्यः।
यद् धर्मम् अनु पवित्रं नास्ति।
यद् कथनीयं नास्ति।
यः सभ्यः नास्ति।
यः पापं करोति।
घृणार्थे योग्यः।
न अच्छः।
यद् अत्यन्तम् अपकृष्टम् अस्ति।
यद् कामपूर्णम् अस्ति।
येन लज्जा उत्पद्यते।
यः साधुः नास्ति।
अस्त्रविशेषः-लोहमयः सघनग
Example
चौर्यं धूर्तता आदीनि त्याज्यानि कर्माणि।
पतितः व्यक्तिः समाजं रसातलं नयति।
पुनः पुनः किमर्थं निद्यं कर्म करोषि।
अपवित्रं स्थानं गङ्गाजलस्य सिञ्चनेन पवित्रं भवति इति हिन्दुधर्मस्य मान्यता।
मम केचित् अनुभवाः अवाच्याः।
धार्मिकग्रन्थानुसारेण
Step-up in SanskritWork Animal in SanskritOptic in SanskritSolitary in SanskritImpinge On in SanskritStrong in SanskritVisible Radiation in SanskritLicking in SanskritDemolition in SanskritShining in SanskritMulishness in SanskritPascal Celery in SanskritProffer in SanskritBatch in SanskritApace in SanskritSiddhartha in SanskritPrajapati in SanskritDistant in SanskritHeroism in SanskritGentleness in Sanskrit