Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Obscurity Sanskrit Meaning

अप्रसिद्धि

Definition

प्रकाशस्य अभावः।
सदसद्भ्यामनिर्वचनीयं त्रिगुणात्मकं भावरूपं ज्ञानविरोधि यत्किञ्चित्।
अन्धकारेण युक्तः।
सा स्थितिः या कार्यं बाधते।
गभीरस्य गुणः भावो वा।

Example

सूर्यास्ताद् अनन्तरम् अन्धःकारः भवति।
गुरुः अज्ञानं हरति जीवनं विद्यया प्रकाशयति च।/ अज्ञानात् वारुणीं पीत्वा संस्कारेणैव शुद्धति।
कृष्णस्य जन्म भाद्रपदमासस्य तमोमय्यां रात्रौ अभवत्।