Observation Sanskrit Meaning
अन्वीक्षणम्, अवेक्षणम्, अवेक्षा, आलोचनम्, निरीक्षणम्, व्यपदेशः
Definition
किमपि कार्यं सम्यक् भवति वा न वा इति परीक्षणस्य कर्म।
कस्यचित् कार्यस्य व्यवहारस्य वा सूक्ष्मतया परीक्षणम्।
सम्यकतया परीक्षणम्।
रक्षायाः क्रिया भावो वा।
यत्किञ्चित्कर्मिका दृशिक्रिया।
Example
एतद् कार्यं रामस्य पर्यवेक्षणे प्रचलति।
सः कृषिकार्यस्य निरीक्षणं कुर्वन् आसीत्।
प्रयोगस्य समये सम्यक् अवलोकनं कृत्वा एव उपसंहारः क्रियेत।
कृषकः कृषिक्षेत्रस्य संरक्षणं करोति।
तस्य दर्शनं मत्कृते आवश्यकं नास्ति।
Telephone in SanskritHostility in SanskritPossession in SanskritAddible in SanskritCatch Fire in SanskritHypnotized in SanskritTypewritten in SanskritPeacock in SanskritBean Plant in SanskritGood in SanskritForth in SanskritThunderstruck in SanskritTusk in SanskritBum in SanskritGreat Millet in SanskritHebdomad in SanskritDoubly Transitive Verb in SanskritBordello in SanskritJuiceless in SanskritConvey in Sanskrit