Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Observe Sanskrit Meaning

परिपालय, परिरक्ष्, पालय, रक्ष्

Definition

चक्षुषा वस्तुनः वर्णाकृतिग्रहणानुकूलः व्यापारः।
किमपि कार्यं सम्यक् भवति वा न वा इति परीक्षणस्य कर्म।
कस्यचित् कार्यस्य व्यवहारस्य वा सूक्ष्मतया परीक्षणम्।
यत्किञ्चित्कर्मिका दृशिक्रिया।

Example

सः चित्रम् अपश्यत्।
एतद् कार्यं रामस्य पर्यवेक्षणे प्रचलति।
सः कृषिकार्यस्य निरीक्षणं कुर्वन् आसीत्।
तस्य दर्शनं मत्कृते आवश्यकं नास्ति।