Obstinacy Sanskrit Meaning
अवश्यता, अविनेयता, दुरवग्रहः, दुराग्रहः, दुर्मदः, दुष्टता, निर्बन्धशीम्, प्रग्रहः, प्रतिनिविष्टता, प्रतीपता, स्वैरता, स्वैरिता
Definition
कस्यापि वस्तुनः कृते व्यर्थः अनुचितः वा आग्रहः।
सातत्येन कथनं यत् यथैव अस्ति यथैव भविष्यति यथैव भवेत् इति।
Example
पितरि निर्धने सत्यपि श्यामः द्विचक्रिकां क्रेतुं दुराग्रहं करोति।
तुलसी कृष्णमूर्तेः पुरत एव धनुर्धारणस्य आग्रहम् अकरोत्।
Shaft in SanskritPossibly in SanskritGanesh in SanskritCastor Bean in SanskritShiny in SanskritRecurrent in SanskritProtected in SanskritWag in SanskritCombine in SanskritBathroom in SanskritCleanness in SanskritRumpus in SanskritNatural in SanskritRequired in SanskritKing in SanskritAtrocious in SanskritFlap in SanskritInauspicious in SanskritGoing in SanskritDetriment in Sanskrit