Obstinate Sanskrit Meaning
मताग्रहिन्, वामारम्भ
Definition
यः गमनकाले पुनः पुनः विरमति।
अवश्यकर्तव्येषु अप्रवृत्तिशीलः।
यः अन्यैः सह धृष्टतया व्यवहारं करोति।
यः आग्रहेण स्वमतम् स्थापयति।
यस्य अहङ्कारो विद्यते।
चिकित्सातिक्रान्तः।
अण्डकोशेन युक्तः।
दुःखेन करणम्
Example
एषः वामारम्भः वृषः कृषीक्षेत्रस्य कर्षणकाले वारंवारं विरमति।
मोहनः धृष्टः अस्ति।
गर्विताः जनाः प्रजार्थे अभिशापरूपाः सन्ति।
रक्तक्षयः असाध्यः रोगः अस्ति।
अण्डकोशयुक्तः वृषभः साण्ड इत्याख्यया ख्यातः अस्ति।
वने गत्वा तपस्तप्त
Shylock in SanskritPale in SanskritPress in SanskritNascency in SanskritDecrease in SanskritFollowing in SanskritAccomplished in SanskritJealously in SanskritLone in SanskritLaw-breaking in SanskritMove in SanskritChamber in SanskritButea Monosperma in SanskritWeed in SanskritHarlotry in SanskritCouple in SanskritWounded in SanskritDear in SanskritTwitter in SanskritPickaxe in Sanskrit