Obstructer Sanskrit Meaning
उपरोधः, प्रतिबन्धकः, प्रतिबन्धनम्, प्रतिरोधः, रोधः, रोधनम्
Definition
यः प्रतिपक्षे अस्ति।
येन सह शत्रुता वर्तते।
यः विरुद्धः अस्ति।
यः विरोधं करोति।
यः विरोधं करोति सः।
Example
संसदि प्रतिपक्षिभिः कोलाहलः कृतः।
शत्रुः अग्निश्च दुर्बलः नास्ति।
अस्मिन् निर्वाचने तेन विरोधिनः दलस्य सहकार्यं गृहीतम्।
अस्माकं दले विरोधकानां अन्तर्भावः साधुः भवेत्।
विरोधीनां नेतॄणां किं करणीयम्।
Choice in SanskritNursemaid in SanskritUntutored in SanskritAtomic Number 80 in SanskritSure Enough in SanskritLuster in SanskritPenetration in SanskritAwaken in SanskritTrouble in SanskritPossession in SanskritMusculus in SanskritBrazier in SanskritLibra in SanskritDownslope in SanskritRenown in SanskritMiddle Class in SanskritCaprine Animal in SanskritJesus Of Nazareth in SanskritExpiration in SanskritMortified in Sanskrit