Obstruction Sanskrit Meaning
अनुबन्धः, उपरोधः, गण्डकः, नीवरणम्, प्रतिबन्धः, प्रतिबन्धकः, प्रतिबन्धनम्, प्रतिरोधः, प्रतिरोधकः, मन्थरः, मारः, रोधः, रोधनः, रोधनम्, वागरः, विघ्नम्, व्यवायः, सूतकम्, स्तिभिः
Definition
कार्यप्रतिबन्धकक्रिया।
वप्रोपरि अन्यत्र वा इष्टकादिरचितवेष्टनम्।
गृहस्य अन्तर्भागः यत्र स्त्रियः सन्ति।
कार्यादिप्रतिघातः।
तत् कार्यं येन अन्यस्य प्रवृत्तिविघातः भवति।
मृतात्मनि ग्रस्ते उद्भूता पीडा।
सा रचना यया कस्यापि अग्रे गमनम् अवरुध्यते।
Example
रामस्य विरोधे सत्यपि मया निर्वाचनार्थं यतितम्।
दासी अन्तःपुरं संमार्जयति।
मोहनः मम कार्यस्य रोधनं करोति ।
बालकानां पर्याप्तं नियमनम् आवश्यकम्।
प्रेतबाधाम् अपनेतुं मान्त्रिकः आहूतः।
Sex Activity in SanskritWarrantor in SanskritPop in SanskritExisting in SanskritCharm in SanskritRelease in SanskritJackfruit in SanskritTie in SanskritCrazy in SanskritBeam in SanskritJest At in SanskritWounded in SanskritPurify in SanskritConformation in SanskritHealthy in SanskritRestrained in SanskritDew Worm in SanskritKolkata in SanskritPallid in SanskritNet in Sanskrit