Obstructive Sanskrit Meaning
अनुरोधक, अनुरोधिन्, अवरोधक, अवरोधिन्, निरोधिन्, परिष्ठा, बाधक
Definition
येन अपायो जायते।
यः अवरोधं करोति।
तत् पत्रं यस्मिन् अनुरोधः कृतः अस्ति।
सा रचना यया कस्यापि अग्रे गमनम् अवरुध्यते।
यः प्रतिबन्धं करोति।
स्त्रीणां रोगविशेषः यस्मिन् सन्ततिप्राप्तौ काठिन्यं भवति ।
Example
अकाले कृतं भोजनं हानिकारकम्।
अशिक्षा राष्ट्रस्य विकासाय अवरोधिका अस्ति।
प्रतिबन्धकात् मम कार्यं स्थगितम्।
अञ्जनायाः अनुरोधपत्रं प्रधानाध्यापकः न प्राप्तवान्।
मृत्तिकायाः कश्चित् प्रकारः विद्युतः रोधकः अस्ति।
सा बाधकेन पीडिता अस्ति ।
S in SanskritReturn in SanskritPomelo in SanskritMix in SanskritStep-down in SanskritGood in SanskritIntensiveness in SanskritCatechu in SanskritSputter in SanskritKinetics in SanskritAdversary in SanskritDashing in SanskritLinguistic in SanskritInebriate in SanskritHealthy in SanskritBasil in SanskritDisorder in SanskritGoodness in SanskritMeek in SanskritEducational in Sanskrit