Obstructor Sanskrit Meaning
उपरोधः, प्रतिबन्धकः, प्रतिबन्धनम्, प्रतिरोधः, रोधः, रोधनम्
Definition
यः प्रतिपक्षे अस्ति।
येन सह शत्रुता वर्तते।
यः विरुद्धः अस्ति।
यः विरोधं करोति।
यः विरोधं करोति सः।
Example
संसदि प्रतिपक्षिभिः कोलाहलः कृतः।
शत्रुः अग्निश्च दुर्बलः नास्ति।
अस्मिन् निर्वाचने तेन विरोधिनः दलस्य सहकार्यं गृहीतम्।
अस्माकं दले विरोधकानां अन्तर्भावः साधुः भवेत्।
विरोधीनां नेतॄणां किं करणीयम्।
Genus Datura in SanskritCheer in SanskritDairy Farm in SanskritExcretory Product in SanskritOldster in SanskritFifty-eight in SanskritLimpidity in SanskritProtoplasm in SanskritWillfulness in SanskritHydrargyrum in SanskritBrinjal in SanskritTell in SanskritDepart in SanskritCompetition in SanskritDisdain in SanskritPhysics in SanskritDancer in SanskritHorrid in SanskritNews in SanskritRapidity in Sanskrit