Obtuse Sanskrit Meaning
मतिमन्द, मन्दबुद्धि
Definition
यः मुह्यति यस्य बुद्धिः अल्पा वा।
यः प्रबलः नास्ति।
यद् न तीक्ष्णम्।
यस्य बुद्धेः परिपूर्णः विकासः न अभवत्।
यः विफलतया त्रस्तः जातः।
Example
मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
किम् भवान् अनया अतीव्रया छुरिकया एव युद्धं करिष्यति।
अत्र मन्दबुद्धयः बालिकाः प्रशिक्ष्यन्ते।
अवसादितेन पुरुषेण आत्मघातः कृतः।
Soundless in SanskritEnquiry in SanskritLeech in SanskritInferiority in SanskritContend in SanskritAppraise in SanskritHeight in SanskritBig Brother in SanskritHabituate in SanskritProud in SanskritArgument in SanskritGrowl in SanskritFoolishness in SanskritBeggary in SanskritCoriander Seed in SanskritFatherless in SanskritVagina in SanskritBrinjal in SanskritGramps in SanskritWont in Sanskrit