Occasion Sanskrit Meaning
अवकाशः, अवसरः, कालः, प्रसङ्गः, प्रस्तावः, वेला
Definition
घटिपलादिभिः माप्यमानं द्रव्यं येन भूतभविष्यद्वर्तमानानां बोधो भवति।
योग्यकालः क्रिया-स्थिति-योग्यता-सम्पादक-रूपः कालिकोऽवकाशः।
द्वयोः घटनयोः बह्वीनां वा घटनानाम् अकस्मात् समवास्थानम्।
कार्यादीसम्बन्धी वर्णनम्।
यस्य विवेचनं क्रियते।
घटनायाः स्थानम्
स्त्रीभिः सह पुरुषाणां रतिक्रिया।
विशिष्टः समयः।
Example
अस्य कार्यार्थे अवसरः प्राप्तः। / अवसरे एव मार्गः लङ्घनीयः नो चेत् दुर्घटनायाः शक्यता अस्ति।
दैवयोगः एव अयं यत् अहं भवन्तमेव मीलितुम् अगमम् परं भवान् एव अत्र उपस्थितः।
तेन स्वस्य कार्यस्य विवरणं कथितम्।
आरक्षिकाः घटनास्थल
Fatalist in SanskritLoaded in SanskritSleeplessness in SanskritDefeated in SanskritOrchidaceous Plant in SanskritVisible Light in SanskritMicroscope in SanskritAffect in SanskritStuff in SanskritShell Out in SanskritWidow Woman in SanskritMagnolia in SanskritCar Horn in SanskritBegetter in SanskritNirvana in SanskritHit in SanskritAubergine in SanskritToilsome in SanskritSource in SanskritTraveller in Sanskrit