Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Occasion Sanskrit Meaning

अवकाशः, अवसरः, कालः, प्रसङ्गः, प्रस्तावः, वेला

Definition

घटिपलादिभिः माप्यमानं द्रव्यं येन भूतभविष्यद्वर्तमानानां बोधो भवति।
योग्यकालः क्रिया-स्थिति-योग्यता-सम्पादक-रूपः कालिकोऽवकाशः।
द्वयोः घटनयोः बह्वीनां वा घटनानाम् अकस्मात् समवास्थानम्।
कार्यादीसम्बन्धी वर्णनम्।
यस्य विवेचनं क्रियते।
घटनायाः स्थानम्
स्त्रीभिः सह पुरुषाणां रतिक्रिया।
विशिष्टः समयः।

Example

अस्य कार्यार्थे अवसरः प्राप्तः। / अवसरे एव मार्गः लङ्घनीयः नो चेत् दुर्घटनायाः शक्यता अस्ति।
दैवयोगः एव अयं यत् अहं भवन्तमेव मीलितुम् अगमम् परं भवान् एव अत्र उपस्थितः।
तेन स्वस्य कार्यस्य विवरणं कथितम्।
आरक्षिकाः घटनास्थल