Occupation Sanskrit Meaning
उद्यमः, उद्योगः, जीविका, वृत्तिः, व्यवसायः
Definition
वस्तूनां निर्माणम् तथा च क्रयविक्रययोः कार्यम्।
बलेन सेनया सह स्वं प्रदेशम् उल्लंघ्य अपरस्य प्रान्ते गमनम्।
तत् स्थानं यत्र कः अपि वसति।
जीवितार्थे कृतं कर्म।
वायुमिश्रिताः सूक्ष्मकणाः येषाम् अनुभूतिः घ्राणेन्द्रियेण भवति।
कस्मिन् अपि स्थाने आश्रयः।
प
Example
रामस्य कष्टैः तस्य वाणिज्यम् अहोरात्रं वर्धतेतराम्।
एषः वृक्षः पक्षिणाम् आवासः।
तेन वस्त्रविक्रयणेन सह अन्यः उद्योगः अपि आरब्धः।
वनं गच्छन् अहं कस्यापि मधुरं गन्धम् अन्वभवम्।
अधिवासाय अतीव उचितं स्थानम् एतत्।
सिंहस्य आक्रमणेन आहतः
Lac in SanskritMoney in SanskritCopy in SanskritFollow in SanskritBolt in SanskritWalk in SanskritDistressed in SanskritLower Rank in SanskritDevil in SanskritForget in SanskritRow in SanskritBootlicking in SanskritMale Horse in SanskritAccustom in SanskritSoundless in SanskritBatrachian in SanskritDrapery in SanskritRhinoceros in SanskritHigher Rank in SanskritLink in Sanskrit