Occupied Sanskrit Meaning
अधिकृत, अधिगत, अधिग्रहीत, अभिमुख, कार्यरत, परायण, व्यस्त
Definition
यः समीपे तिष्ठति वा साक्षात् वर्तमानः।
यः कार्ये रमते।
कस्यापि पुरतः।
यद् सुलभतया प्राप्यते।
यस्य ज्ञानं जातम्।
यस्य अधिग्रहणं कृतम्।
विपत्तौ रक्षणाय आश्रयणीयं स्थानम्।
यद् केनापि प्रकारेण स्वस्याधिकारे आनीतम्।
कस्मिन्नपि कार्ये रतः।
यः कस्मिन् अपि कार्ये रतः अस्ति।
विधिम् अनुसृत्य कमपि कार्यं कर्तुं यस्मै अधिकारः प
Example
अद्य कक्षायां दशछात्राः उपस्थिताः सन्ति।
मम माता उद्योगिनी अस्ति।
मया ज्ञातम् एतद्।
शासनेन अधिग्रहीतस्याः भूमेः प्रत्यार्पणस्य आदेशाः दत्ताः।
अपराधिभ्यः दत्तः आश्रयः अपराधः एव।
पितुः प्राप्तं धनं तेन निर्धनेषु वितरितम्।
सः प्रातःकालाद् एव सः क्रियावान् अस्ति।
इदं कार्यं कर्तुं अहम्
Nymph in SanskritCordial Reception in SanskritCloth Covering in SanskritFree in SanskritPumpkin in SanskritShift in SanskritAdipose Tissue in SanskritHypnotised in SanskritBoundary in SanskritOrigin in SanskritExecution in SanskritHarshness in SanskritNeb in SanskritUpper in SanskritMasterpiece in SanskritBewitch in SanskritC in SanskritPatient in SanskritTurn Back in SanskritMortified in Sanskrit