Occupy Sanskrit Meaning
आक्रम्, घट्, चर्, चेष्ट्, त्रन्द्, निरम्, पृ, प्रचर्, रम्, विष्, व्यवहृ, व्यापृ
Definition
कस्यापि वस्तुनः सम्पत्तेः वा बलपूर्वकं स्वामित्वम्।
प्रस्थाने गत्यवरोधात् स्थितिरूपो व्यापारः।
कस्य अपि कार्यस्य उत्तरदायित्वं स्वीकरणात्मकः व्यापारः।
कस्यापि वस्तुनः धारणार्थे विनिर्मितः भागः।
उपयोगादनन्तरं अवशिष्टानुकूलः व्यापारः।
पतितस्य ग्रहणानुकूलः व्यापारः।
वस्तुनः विकारभयात् पालनानुकूलः व्यापारः।
परिपालनानुकूलः संरक्षणात्मकः व्
Example
सैनिकैः दुर्गः स्वस्य अधिकारे कृतः।
मार्गे व्यवायात् वयं तत्र एव बहुकालपर्यन्तम् अवसत्।
सः पितुः व्यवसायं साधु निर्वहति।
पात्रस्य वारङ्गः खण्डितः अतः तद्धारणे काठीन्यम् अनुभवामि।
सर्वाणि आवश्यकानि वस्तूनि क्रीत्वा मत्समीपे त्रिशतानि रूप्यकाणि शिष्यन्ते।
Eating in SanskritAttachment in SanskritRegard in SanskritRancour in SanskritSaddhu in SanskritIncongruity in SanskritPayment in SanskritHunter in SanskritGo Forth in SanskritBoyish in SanskritExtended in SanskritGratification in SanskritTrichromatic in SanskritCognition in SanskritPistil in SanskritCongest in SanskritWorld-class in SanskritLight Beam in SanskritMake in SanskritMotley in Sanskrit