Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Occurrence Sanskrit Meaning

घटना, वृत्तम्, वृत्तान्तः

Definition

क्षयानुकूलः व्यापारः।
सा घटना या शोकं कष्टं वा जनयति।
कस्यपि स्थाने विशिष्टे समये घटितः प्रसङ्गः।
वस्तुगततत्त्वानां न्यूनीभवनानुकूलः व्यापारः।
घटनानां वृत्तान्तः यः आकाशवाणीदूरदर्शनादितः प्राप्तः।
भवनानुकूलव्यापारः।
तथ्यानुभवानुकूलः व्यापारः।
सः प्रसङ्गः यः कस्

Example

वर्षायाः अभावात् नदीजलं क्षीयते।/ प्रतिक्षणमयं कायः क्षीयमाणो न लक्ष्यते।
दुर्घटनायाः अनन्तरं तस्य स्वभावः परिवर्तितः।
अद्य घटितया घटनया सर्वे विस्मिताः।
पूर्वं भवन्तः हिन्दीभाषायां विश्वस्य वार्ताः अश्रुण्वन्।
तद् मम समक्षम् एव अभवत्।
दैवज्ञेन कथितं मम जीवने याथार्थेन समजायत।

आप्लावेन ग्रस्ताः ग्रामीणाः नद्याः जलस्