Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Ocean Sanskrit Meaning

अर्णवः, महासमुद्रः, महासागरः, महासिन्धुः, महोदधिः, समुद्रः, सागरः

Definition

भूमेः परितः लवणयुक्ता जलराशिः।
तत् पात्रं येन मद्यपानं क्रियते।
जलसमूहस्थानम्।
ज्ञानगुणानाम् आकरः।
एकः इक्ष्वाकुवंशे जातः राजा यः रामस्य पूर्वजः तथा च असितस्य पुत्रः आसीत्।
एकः पुष्पी वृक्षः।
सुगन्धिनः वृक्षस्य पुष्पम्।
सागरवत् निर्मर्यादः निष्पारः च।
""संन

Example

सागरे मौक्तिकानि सन्ति।
मद्यपिना मदात्ययात् मद्यपात्रं भञ्जितम्।
हिन्दमहासागरः विश्वे तृतीयः विशालः महासागरः अस्ति।
सन्तकबीरमहोदयः ज्ञाननिधिः आसीत्।
कपिलेन सगरस्य षष्ट्यधिकाः सहस्राः पुत्राः भस्मीकृताः।
सितपुष्पस्य काष्ठं सुगन्धितं भवति।
गोपालः सि