Octagon Sanskrit Meaning
अष्टकोणः, अष्टकोणाकृतिः
Definition
अष्टानां कोणानां वस्तु आकृतिः वा।
यस्य अष्टौ कोणाः सन्ति।
यस्य अष्टौ भुजाः सन्ति।
Example
अस्य अष्टकोणस्य सर्वेषां पक्षाणाम् आयामः तथा सर्वकोणानां मापनं कथयतु।
एतद् अष्टकोणं भवनं कस्य अस्ति।
ईश्वरस्य अष्टभुजं चित्रम् अतीव सुन्दरम् अस्ति।
Naturalistic in SanskritCatch Fire in SanskritDwelling House in SanskritReptile in SanskritBoat in SanskritOverweight in SanskritFlap in SanskritBrotherhood in SanskritDraft in SanskritHoarfrost in SanskritUnsuspected in SanskritEarth in SanskritBiscuit in SanskritPascal Celery in SanskritKitchen Stove in SanskritBoil in SanskritDoubtfulness in SanskritBusy in SanskritSentiment in SanskritPrisoner in Sanskrit