Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Oculus Sanskrit Meaning

अक्षि, अम्बकम्, ईक्षणम्, चक्षुः, तपनम्, दर्शनम्, दृक्, दृशा, दृशिः, दृष्टिः, देवदीपः, दैवदीपः, द्शी, नयनम्, नेत्रम्, प्रेक्षणं, लोचनम्, विलोचनम्, वीक्षणम्

Definition

यस्मात् अङ्कुरोत्पत्तिर्भवति तद् बीजस्थं स्थानम्।
अवयवविशेषः-दर्शनेन्द्रियम्।
सूच्यां वर्तमानं छिद्रम्।
लोहनिर्मितं दण्डसदृशम् उपकरणं येन भूम्यादि खन्यते।
यावत् दूरं नेत्राभ्यां द्रष्टुं शक्यते।

Example

बीजे नैकाः अङ्कुरणबिन्दवः सन्ति।
तस्याः चक्षुंषी मृगीवत् स्तः।
अनीता सूच्याक्षे सूत्रं योजयति।
गोपालः कीलार्थे लोहदण्डेन खनति।
यावत् पर्यन्तं सः मम विलोचनपथात् न गच्छति तावत् पर्यन्तम् अहं तान् अपश्यम्।