Odd Sanskrit Meaning
अवशिष्ट
Definition
विभाज्यस्य विभाजकेन भाजनं यदा क्रियते तदा शेषा अविभाज्यमाना सङ्ख्या।
यः जिज्ञासां उत्पादयति।
यः विशेषलक्षणैः युक्तः।
तेजोयुक्तम्।
अधिकस्य अवस्था भावो वा।
कस्यापि विशिष्टस्थाने तिष्ठति।
यः समाप्तिं न गतः।
पुराणोक्तः सहस्रफणाधारी पृथिव्याः आधाररूपेण वर्तमानः नागः।
कापि सङ्ख्या
Example
अस्य प्रश्नस्य समाधानं यदा कृतं तदा एकम् इति भागशेषाङ्कः प्राप्तः।
अद्य एका विस्मयकारिका घटना अघटत।
मत्स्यनारी इति एकः अपूर्वः जीवः।
अस्य कार्यार्थे तीक्ष्णा
Shaft in SanskritTake Back in SanskritBruise in SanskritPlaintiff in SanskritIncertitude in SanskritUnlettered in SanskritScalawag in SanskritPlanet in SanskritHimalaya Mountains in SanskritWicked in SanskritSorrowfulness in SanskritCowpie in SanskritFlim-flam in SanskritOs in SanskritSoiled in SanskritWinnow in SanskritVictor in SanskritSpare in SanskritSodden in SanskritLanded Estate in Sanskrit