Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Odd Sanskrit Meaning

अवशिष्ट

Definition

विभाज्यस्य विभाजकेन भाजनं यदा क्रियते तदा शेषा अविभाज्यमाना सङ्ख्या।
यः जिज्ञासां उत्पादयति।
यः विशेषलक्षणैः युक्तः।
तेजोयुक्तम्।
अधिकस्य अवस्था भावो वा।
कस्यापि विशिष्टस्थाने तिष्ठति।
यः समाप्तिं न गतः।
पुराणोक्तः सहस्रफणाधारी पृथिव्याः आधाररूपेण वर्तमानः नागः।
कापि सङ्ख्या

Example

अस्य प्रश्नस्य समाधानं यदा कृतं तदा एकम् इति भागशेषाङ्कः प्राप्तः।
अद्य एका विस्मयकारिका घटना अघटत।
मत्स्यनारी इति एकः अपूर्वः जीवः।
अस्य कार्यार्थे तीक्ष्णा