Odour Sanskrit Meaning
गन्धः, वासः
Definition
वायुमिश्रिताः सूक्ष्मकणाः येषाम् अनुभूतिः घ्राणेन्द्रियेण भवति।
दुष्टः गन्धः।
तृणजातिविशेषः- सा वनस्पति यस्यां स्थाने स्थाने ग्रन्थिः अस्ति तथा च या पात्रच्छादनादिनिर्माणे उपयुज्यते।
Example
वनं गच्छन् अहं कस्यापि मधुरं गन्धम् अन्वभवम्।
प्रतिदिनं स्नानं न करोति अतः तस्य शरीरात् दुर्गन्धःआगच्छति।
सः उद्याने वेणुं रोपयति।
Pear in SanskritDubiety in SanskritThen in SanskritBound in SanskritHorn in SanskritStruggle in SanskritGo Away in SanskritLessen in SanskritShammer in SanskritPretending in SanskritIntrusion in SanskritSynopsis in SanskritLucidity in SanskritPart Name in SanskritAffectionate in SanskritContentment in SanskritAuthorized in SanskritSpite in SanskritDisciplined in SanskritCutis in Sanskrit