Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Odour Sanskrit Meaning

गन्धः, वासः

Definition

वायुमिश्रिताः सूक्ष्मकणाः येषाम् अनुभूतिः घ्राणेन्द्रियेण भवति।
दुष्टः गन्धः।
तृणजातिविशेषः- सा वनस्पति यस्यां स्थाने स्थाने ग्रन्थिः अस्ति तथा च या पात्रच्छादनादिनिर्माणे उपयुज्यते।

Example

वनं गच्छन् अहं कस्यापि मधुरं गन्धम् अन्वभवम्।
प्रतिदिनं स्नानं न करोति अतः तस्य शरीरात् दुर्गन्धःआगच्छति।
सः उद्याने वेणुं रोपयति।