Of A Sudden Sanskrit Meaning
अकस्मात्, अञ्जसा, आपाततः, मुहुः, सकृत्, सहसा
Definition
यः न जायते।
विना कमपि सङ्केतम्।
प्रयत्नैः विना।
भविष्यत्कालीनः।
तीव्रगत्या सह यथा स्यात् तथा।
यद् न ज्ञातम्।
यः जिज्ञासां उत्पादयति।
संयोगस्य कारणात्।
आगामिनि काले।
यः न आगतः।
Example
न हि जातो न जायेऽहं न जनिष्ये कदाचन। क्षेत्रज्ञः सर्वभूतानां तस्मादहम् अजः स्मृतः।
किमपि कार्यं अप्रयत्नतः न भवति।
आगामिनि काले किं करणीयम् इत्यस्य चिन्तनम् आवश्यकम् अस्ति।
शीघ्रम् एतत् कार्यं सम्पन्नतां नयतु।
अद्य एका विस्मयकारिका घटना अघट
Able in SanskritEntertained in SanskritQuestion in SanskritAccepted in SanskritCrusade in SanskritBig in SanskritPoetic in SanskritConch in SanskritSuitability in SanskritBeard in SanskritScience in SanskritOrganized in SanskritForesighted in SanskritShrew in SanskritModern in SanskritPure in SanskritLightning Bug in SanskritDustup in SanskritBeam in SanskritToothless in Sanskrit