Off Sanskrit Meaning
अनिकटम्, असन्निकृष्टम्, आके, आरात्, आरे, गतिहीन, दूरतः, दूरपर्यन्तम्, दूरम्, दूरे, निरस्त, पराके, पराचैः, परावतः, विदूरतः, विश्रान्त, स्थिर, हन्
Definition
यः प्रतिरूपी नास्ति।
यस्मिन् गतिः नास्ति।
रणे वादे तथा च स्पर्धायाम् वा भङ्गः।
स्त्रियः अवयवविशेषः।
अधिके अन्तरे स्थितः।
यः क्लाम्यति।
वृक्षविशेषः, मादकद्रव्ययुक्तः वृक्षः आयुर्वेदे अस्य वातकफापहत्वम् आदि गुणाः प्रोक्ताः।
भञ्जनस्य क्रिया भावो वा।
वस्तुनः अङ्गानि येषां तद् वस्तु अङ्गि।
अन्यस्मिन्
Example
अस्मिन् मन्दिरे शिवस्य असमरूपाः प्रतिमाः सन्ति।
स्थिरे जले नैकाः जन्तवः अस्ति।
श्रान्तः पथिकः वृक्षच्छायायां श्राम्यति।
त्रैलोक्ये विजयप्रदेति विजया श्रीदेवराजप्रिया।
क्रीडानकस्य भङ्गेन बालकः रोदीति।
अस्य यन्त्रस्य सर्वे खण्डाः एकस्मिन् एव यन्त्रालये निर्मिताः।
श्यामः तत्र अ