Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Offering Sanskrit Meaning

उपन्यासः, दानम्, प्रस्तावः

Definition

बलेः अर्पणक्रिया।
सः जीवः यः देवतायै अर्प्यते।
तद् वस्तु यद् समारोहेषु प्रदेयरूपेण प्राप्यते।
कस्यापि देवतायाः कृते यः पशुः हन्यते।

द्वौ अथवा अधिकानां पुरुषाणां परस्पराभिमुखीकरणम्।
प्रह्लादस्य पौत्रः तथा विरोचनस्य पुत्रः एकः महादानी दैत्यराजः।
चण्डिकादेव्याः स

Example

तेन मन्दिरे मेषस्य बलिदानं दत्तम्।
अजादीनां बलिः अर्प्यते।/अजापुत्रं बलिं दद्यात्।
जन्मदिने सः नैकान् उपहारान् प्राप्तवान्।
केचन जनाः बलेः मांसं पक्त्वा प्रसादं मत्वा खादन्ति।

अद्य साधुना पुरुषेण मेलनं जातम्।
बलिं वञ्चयितुं भगवान् वामनावतारम् अगृह्णात्।
भेण्टं पञ्जाबराज्ये गीयते।