Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Officer Sanskrit Meaning

अधिकारवान्, अधिकारी, आधिकारिकः, आयुक्तः, आरक्षकः, आरक्षी, कार्यप्रवर्तकः, नियुक्तः, नियोगी, सेनाधिकारी, सैन्याधिकारी

Definition

यः अधिकारस्थानं भूषयति।
यः कस्मिन्नपि पदे नियुक्तः।
दत्ताधिकारः।
यस्य अधिकारः अस्ति।
प्राप्तुम् अथ वा स्वीकर्तुं योग्यः।

यस्य विशेषा योग्यता क्षमता च अस्ति।

Example

श्यामस्य पिता सेनायाम् अधिकारी अस्ति।
अस्य सङ्घटनस्य पदाधिकारिणः अतीव कर्मठाः।
मातामहेः मृत्युपत्रानुसारेण रामः अपि अस्मिन् गृहे वसितुम् अधिकारी अस्ति।

पात्राय एव ब्राह्मणाय दानं देयम्।
अस्याः वृत्त्यर्थे एतेषु कोऽपि