Official Sanskrit Meaning
कार्यालयीन, पदाधिकारी
Definition
यः अधिकारस्थानं भूषयति।
दत्ताधिकारः।
तद् वृत्तम् अथवा कार्यं यद् अन्येभ्यः गुप्यते।
यः गृहनिर्माणादिकं कार्यं करोति।
अधिकारेण यत्किमपि कृतं आदिष्टं वा तत्।
कस्यचित् शासनकर्तुः शासनस्य समयः।
यस्य अधिकारः अस्ति।
प्राप्तुम् अथ वा स्वीकर्तुं योग्यः।
यस्य विशेषा योग्यता
Example
श्यामस्य पिता सेनायाम् अधिकारी अस्ति।
मातामहेः मृत्युपत्रानुसारेण रामः अपि अस्मिन् गृहे वसितुम् अधिकारी अस्ति।
कुशलेन अट्टिलकाकारेण निर्मितम् एतद् भवनम्।
राज्ञः हर्षवर्धनस्य शासनकाले प्रजा आनन्दिता आसीत्।
पात्राय एव ब्राह्मणाय दानं दे
Mad Apple in SanskritInquiry in SanskritGo Under in SanskritEmbracement in SanskritWelfare in SanskritLevel in SanskritRationalism in SanskritHate in SanskritWearable in SanskritEase in SanskritEject in SanskritNose in SanskritToothsome in SanskritRole Player in SanskritAssuage in SanskritJackfruit in SanskritUncounted in SanskritLooting in SanskritMoon-ray in SanskritQuiver in Sanskrit