Offspring Sanskrit Meaning
शावकः
Definition
राजाधीनः जनपदनिवासिनः।
कस्यचित् पुत्री पुत्रो वा। [न पतन्ति पितरो.नेन]
कार्यस्य उद्देश्यस्य वा सिद्ध्यर्थे निर्मितं मण्डलम्।
कस्यचित् पूर्वजस्य कुलगुरोः वा नाम्नि आधारिता भारतीयानां वंशानां सा विशिष्टा संज्ञा या तस्मिन् वंशे जन्मनः एव प्राप्यते।
कस्यचित् विषयस्य व्याप्तेः अवस्था भावः वा।
पशोः शिशुः।
Example
वयं मनोः वंशजाः।
राज्ञः हर्षवर्धनस्य काले प्रजा सुखम् अन्वभवत्।
अधुना समाजे प्रतिदिने नूतनः गणः उदेति।
कश्यपमुनेः नाम्ना कश्यपः इति गोत्रम् अस्ति।
शिक्षायाः प्रसारेण एव देशस्य उन्नतिः शक्या।
कस्यापि पशोः
Katar in SanskritSick in SanskritChirography in SanskritBuckler in SanskritUnripened in SanskritSnip in SanskritIntellect in SanskritSesbania Grandiflora in SanskritTime Interval in SanskritDeath in SanskritFat in SanskritLoadstone in SanskritBring Up in SanskritChinese Date in SanskritExtent in SanskritCompact in SanskritMaunder in SanskritAfter in SanskritClove in SanskritHarry in Sanskrit