Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Often Sanskrit Meaning

अनेककृत्वः, अनेकदा, अनेकधा, अनेकवारम्, अनेकशः, नैकधा, नैकवारम्, नैकशः, पुनः पुनः, प्रायः, बहु, बहुकृत्वः, बहुधा, बहुलम्, बहुवारम्, बहुवेलम्, बहुशः, भूरी, भृशम्, मुहुः, मुहुर्मुहुः, वारं वारम्, सुबहुधा

Definition

आधिक्येन सह।
यत्र जनाः सुरां क्रीत्वा पिबन्ति।
एकात् अधिकवारम्।
एकाधिकेषु अवसरेषु।

अधिकेन भागेन सम्बद्धः।
पूर्णत्वस्य समीपे परं न पूर्णम् ।

Example

अशिक्षायाः कारणात् प्रायः जनः दुर्व्यसनी भवति।
श्यामायाः पतिः प्रतिदिनं मदिरालये सुरापानार्थे गच्छति।
स्वैरेण आचरणेन सः नैकधा अताड्यत जनैः।
काश्मीरः कालः प्रायः शीतरम्यः एव अस्ति।
अस्य भागस्य अधिकतरः भागः वनेन व्याप्तः