Oftentimes Sanskrit Meaning
अनेककृत्वः, अनेकदा, अनेकवारम्, अनेकशः, पुनः पुनः, प्रायः, बहु, बहुकृत्वः, बहुलम्, बहुवारम्, बहुवेलम्, बहुशः, भूरी, भृशम्, मुहुः, मुहुर्मुहुः, वारं वारम्
Definition
आधिक्येन सह।
एकाधिकेषु अवसरेषु।
नैकवारम्।
अधिकेन भागेन सम्बद्धः।
पूर्णत्वस्य समीपे परं न पूर्णम् ।
Example
अशिक्षायाः कारणात् प्रायः जनः दुर्व्यसनी भवति।
काश्मीरः कालः प्रायः शीतरम्यः एव अस्ति।
रुष्टः बालकः भूयो भूयः आहूतः अपि न आगच्छत्।
अस्य भागस्य अधिकतरः भागः वनेन व्याप्तः अस्ति।
इदानीन्तनकाले भ्रमणध्वन
Badger in SanskritCogent Evidence in SanskritWork in SanskritJut in SanskritArcher in SanskritLook For in SanskritUtilised in SanskritProgress in SanskritSkin in SanskritWoman in SanskritMajor Planet in SanskritKnow in SanskritShoot The Breeze in SanskritDivisible in SanskritAddiction in SanskritWound in SanskritCan in SanskritUndetermined in SanskritGarlic in SanskritMiddle in Sanskrit