Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Ofttimes Sanskrit Meaning

अनेककृत्वः, अनेकदा, अनेकवारम्, अनेकशः, पुनः पुनः, प्रायः, बहु, बहुकृत्वः, बहुलम्, बहुवारम्, बहुवेलम्, बहुशः, भूरी, भृशम्, मुहुः, मुहुर्मुहुः, वारं वारम्

Definition

आधिक्येन सह।
एकाधिकेषु अवसरेषु।
अधिकेन भागेन सम्बद्धः।
पूर्णत्वस्य समीपे परं न पूर्णम् ।

Example

अशिक्षायाः कारणात् प्रायः जनः दुर्व्यसनी भवति।
काश्मीरः कालः प्रायः शीतरम्यः एव अस्ति।
अस्य भागस्य अधिकतरः भागः वनेन व्याप्तः अस्ति।
इदानीन्तनकाले भ्रमणध्वनेः विना जीवनं प्रायशः असम्भवम् एव ।