Ofttimes Sanskrit Meaning
अनेककृत्वः, अनेकदा, अनेकवारम्, अनेकशः, पुनः पुनः, प्रायः, बहु, बहुकृत्वः, बहुलम्, बहुवारम्, बहुवेलम्, बहुशः, भूरी, भृशम्, मुहुः, मुहुर्मुहुः, वारं वारम्
Definition
आधिक्येन सह।
एकाधिकेषु अवसरेषु।
अधिकेन भागेन सम्बद्धः।
पूर्णत्वस्य समीपे परं न पूर्णम् ।
Example
अशिक्षायाः कारणात् प्रायः जनः दुर्व्यसनी भवति।
काश्मीरः कालः प्रायः शीतरम्यः एव अस्ति।
अस्य भागस्य अधिकतरः भागः वनेन व्याप्तः अस्ति।
इदानीन्तनकाले भ्रमणध्वनेः विना जीवनं प्रायशः असम्भवम् एव ।
Well-lighted in SanskritForecasting in SanskritGautama Siddhartha in SanskritFormicary in SanskritUnvoluntary in SanskritLentil Plant in SanskritBusy in SanskritProductive in SanskritDhak in SanskritFree-spoken in SanskritConglomerate in SanskritInsight in SanskritAtomic Number 47 in SanskritSelf-command in SanskritSpring in SanskritCheap in SanskritClever in SanskritIncorporated in SanskritMoonbeam in SanskritPrototype in Sanskrit