Ok Sanskrit Meaning
समीचीन
Definition
यः सततकर्तव्यकर्मानुष्ठाता प्रकृताचारशीलः तथा च न्यायपथावलम्बी अस्ति।
यस्मिन् कापि व्यवस्था वा कोपि नियमो वा अस्ति।
सः पदार्थः यः केनापि सह मिश्रितः नास्ति।
यः न अश्लीलः।
निर्गतः आमयो यस्मात्।
यस्मात् मलं दूरीकृतम्।
यद् विधीयते।
सारासार-विचाराद् अनन्तरं निर्धारितम्।
यस्य स्वादः सुष्ठु।
Example
जगति बहवः साधवः जनाः सन्ति।
तेन कक्षे सम्यक् विरचितानि वस्तूनि विकीर्णानि।
अधुना आपणे शुद्धं सुवर्णं न लभ्यते।
सः निरवद्यं साहित्यम् अनुभवति।
शुद्धस्य सुवर्णस्य आभूषणम् एतत्।
अहं निर्धारितं स्थानम् आगमिष्यामि।
मन्त्रीमहोदयस्य सयुक्तिकेन उत्तरेण वृत्तान्तलेखकाः निःशब्
Sweet Potato Vine in SanskritGenus Lotus in SanskritDelimited in SanskritFirm in SanskritSimpleness in SanskritRow in SanskritAmazed in SanskritOld Age in SanskritThief in SanskritCause in SanskritGain in SanskritCattle Pen in SanskritAmbitious in SanskritLaugh At in SanskritTilt in SanskritGold in SanskritCollected in SanskritEmbellish in SanskritCautious in SanskritGift in Sanskrit