Okra Sanskrit Meaning
अस्रपत्रकम्, करपर्णः, क्षेत्रसम्भवः, चतुःपुण्डः, चतुष्पदः, चतुष्पुण्ड्रा, भिण्डः, भिण्डकः, भिण्डा, भिण्डाक्षुपः, भिण्डीतकः, भेण्डी, भेण्डीतकः, वृत्तबीजः, सुशाकः
Definition
क्षुपविशेषः- यस्य बीजगुप्तिः शाकरूपेण खाद्यते।
लघुक्षुपः यस्य बीजगुप्तिः सुपेशा तथा च मध्यमाकारका अस्ति।
Example
आयुर्वेदे भिण्डस्य उष्णत्वं ग्राहित्वं रूचिकरत्वम् इत्येते गुणाः प्रोक्ताः।
कृषकः कृषिक्षेत्रे भेण्डां सिञ्चति।
Peace Of Mind in SanskritRottenness in SanskritDestroyable in SanskritAttempt in SanskritCachexia in SanskritVegetable in SanskritBasil in SanskritTransaction in SanskritTour in SanskritLot in SanskritMelia Azadirachta in SanskritSeparate in SanskritTorpid in SanskritHigh Temperature in SanskritLoafer in SanskritHealth Check in SanskritNumber in SanskritMale Horse in SanskritFearful in SanskritEngine in Sanskrit