Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Old Sanskrit Meaning

पूर्वकालिकः, पूर्वकालीनः, प्राचीनः

Definition

यस्य कार्यादीनाम् अनुभवो अस्ति।
कश्चित् भिन्नः।
कृतापकारः।
यः वयसा अधिकः।
यः पृष्ठभागे वर्तते।
यस्य निर्माणात् महान् कालः अतीतः।
ऊर्णकर्पासादिभिः विनिर्मितं वस्तु।
भूतकालेन सम्बन्धितः।
यद् पूरा बभूव।
अतीतकालेषु सम्बन्धितः।
पूतिमान् दुर्गन्धवान् वा।
वाद्यविशेषः- तद् नादवाद्यं यस्य मुखद्वयं चर्मणा आवृत्तम्।
गतयौवनः।

Example

अस्य कार्यस्य कृते अनुभविनः पुरुषस्य आवश्यकता अस्ति।
रेलदुर्घटनायां पीडिताः प्राथमिकचिकित्सानन्तरं गन्तव्यं स्थानं प्रापिताः।
वृद्धानां कृते अत्र विना शुल्कं सेवा उपलब्धा अस्ति।
नौकायाः पश्चवर्तिनि भागे त्रिवर्णध्वजः विराजते।
तेन उत्तरीयार्थं मीटरद्वयपरिमितं पटं क्रीतम्।