Old Nick Sanskrit Meaning
पिशाचः
Definition
धर्मग्रन्थैः वर्णिताः ते जीवाः ये धर्मविरोधिनः कार्यान् अकरोत् तथा च देवानां ऋषीणां च शत्रवः आसन्।
क्रूरः अत्याचारी तथा च पापी पुरुषः।
विवाहप्रकारः यस्मिन् युद्धेन कन्यायाः हरणं कृत्वा तां पत्नीं करोति।
Example
पुराकाले असूराणां भयेन धर्मकार्ये काठीन्यम् अभवत्।
राक्षसैः ग्रामवासिनः हताः।
अधुना समाजे राक्षस-विवाहस्य प्रथा समाप्ता एव।
Siva in SanskritExpatriation in SanskritPureness in SanskritMulberry Fig in SanskritSulphur in SanskritProhibition in SanskritHr in SanskritLink Up in SanskritDerelict in SanskritLucid in SanskritCock in SanskritDeportation in SanskritSick in SanskritSensible in SanskritMarried in SanskritLessen in SanskritWoodworking in SanskritSome in SanskritGuide in SanskritFracture in Sanskrit