Older Sanskrit Meaning
गतवयस्क, गतायू, जरठ, जरण, जरण्ड, जरिन्, जरोतुर, जीर्ण, ज्येष्ठ, वयोगत, वयोवृद्ध, वृद्ध, स्थविर
Definition
मासभेदः चान्द्रसंवत्सरे द्वादशमासान्तर्गततृतीयः मासः।
यः वयसा अधिकः।
पक्षिविशेषः यः द्वन्द्वार्थे मांसार्थे वा उपयुज्यते।
कस्यापि क्षेत्रस्य प्रमुखः।
पितामहप्रपितामहादिभ्यः पूर्वः जातः।
उत्तम-स्वभाव-युक्तः।
पत्युः ज्येष्ठः भ्राता।
यः विशेष्यत्वेन महत्त्वं भजते।
मनुष्यस्य मृताः मातापित्रादयः पूर्वपुरुषाः।
Example
तस्य जन्म ज्येष्ठस्य दशम्याम् अभवत्।
वृद्धानां कृते अत्र विना शुल्कं सेवा उपलब्धा अस्ति।
मया तित्तिरयोः द्वन्द्वं दृश्यते।
सः अस्य मण्डलस्य प्रधानः कार्यकर्ता अस्ति।
रामकृष्णादयः अस्माकं पूर्वजाः।
मोहनदास करमचन्द गान्धी महात्मा आसन्।
सीतायाः देवा कृषकः।
पितृपक्षे पूर्वजेभ्यः तर
Create in SanskritRepudiate in SanskritKnocker in SanskritSpoken Communication in SanskritObject in SanskritFixture in SanskritSectionalization in SanskritBhang in SanskritCook in SanskritGingiva in SanskritApprehensive in SanskritAge in SanskritHandsome in SanskritAdjure in SanskritAt A Lower Place in SanskritChintzy in SanskritPansa in SanskritCome Back in SanskritCubital Joint in SanskritPuddle in Sanskrit