Omen Sanskrit Meaning
शकुनः, शकुनम्
Definition
कार्यारम्भे दृश्यमानं शुभाशुभलक्षणम्।
शुभमुहूर्ते कृतं कार्यम्।
फलज्योतिःशास्त्रानुसारं निश्चितः समयः यदा शुभकार्यं कर्तुं शक्यते।
सत्त्वरजस्तमोभिः युक्तः।
Example
सा शकुनं दृष्ट्वा एव कार्यं करोति।
शकुने बाधां न उत्पद्येत अतः प्रथमं गणेशः पूज्यते।
अद्य सायङ्काले सप्तवादनतः रात्रौ एकादशवादनपर्यन्तं विवाहस्य शुभमुहूर्तः अस्ति।
रामः कृष्णः बुद्धः इत्येते ईश्वरस्य सगुणानि रूपाणि सन्ति।
Fenugreek Seed in SanskritWolf in SanskritRole Player in SanskritBanana in SanskritSmoking in SanskritConey in SanskritRight Away in SanskritOutside in SanskritNeighbor in SanskritFlim-flam in SanskritMongoose in SanskritDisloyal in SanskritHit in SanskritFatigue in SanskritCitrus Decumana in SanskritEconomic Expert in SanskritCorrupt in SanskritAutumn Pumpkin in SanskritDiscourage in SanskritPity in Sanskrit