Omnibus Sanskrit Meaning
लोकयानम्, वहित्रम्, सर्वयानम्
Definition
एकस्मात् पुरुषाद् उत्पन्नः जनसमुहः।
अन्यं विना।
तृणजातिविशेषः- सा वनस्पति यस्यां स्थाने स्थाने ग्रन्थिः अस्ति तथा च या पात्रच्छादनादिनिर्माणे उपयुज्यते।
यात्रिकान् एकस्थानाद् अन्यस्थानं नेतुम् उपयुज्यमानं बृहत् यानम्।
विना केन अपि।
Example
श्रेष्ठे कुले जाते अपि श्रेष्ठत्वं कर्मणा एव लभ्यते। /यस्मिन् कुले त्वमुत्पन्नः गजस्तत्र न हन्यते।
अधुना केवलः ईश्वरः एव सहाय्यकः।
सः उद्याने वेणुं रोपयति।
लोकयानं रेलयानं च एते सामान्यजनानाम् अतीव उपयुक्ते यात्रासाधने स्तः।
Arrest in SanskritTime Lag in SanskritWaiting in SanskritHabitation in SanskritCautious in SanskritRemote in SanskritWrapped in SanskritKing Of Beasts in SanskritCaprine Animal in SanskritSubstantially in SanskritDismiss in SanskritSuccession in SanskritDelineation in SanskritSex in SanskritPromise in SanskritThumb in SanskritSure As Shooting in SanskritConflict in SanskritPumpkin Vine in SanskritRecipient in Sanskrit