Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Omnipresent Sanskrit Meaning

सर्वव्यापक, सर्वव्यापिन्, सर्वव्याप्त

Definition

धर्मग्रन्थैः अखिलसृष्टेः निर्मातृरूपेण स्वामिरूपेण वा स्वीकृता महासत्ता।
यद् आवृत्तः नास्ति।
देवताविशेषः- हिन्दूधर्मानुसारं सृष्टेः विनाशिका देवता।
सा सत्ता या मनसः तथा च हृदयस्य व्यापारान् नियन्त्रयति।
यः नश्वरः नास्ति।
देवताविशेषः हिन्दुधर्मानुसारं जगतः पालनकर्ता।
सा परमा तथा च नित्यसत्ता या जगतः मूलकारणम् अस्ति तथा च या सद्चिदानन्दस्वरूप

Example

शिवस्य अर्चना लिङ्गरूपेण प्रचलिता अस्ति।
आत्मा न विनश्यति।
आत्मा अमरः अस्ति।
एकादशस्तथा त्वष्टा द्वादशो विष्णुरुच्यते जघन्यजस्तु सर्वेषामादित्यानां गुणाधिकः।
ब्रह्म एकम् एव।
वृक्षाः सजीवाः किन्तु अचराः।
मोहनदास