Omnipresent Sanskrit Meaning
सर्वव्यापक, सर्वव्यापिन्, सर्वव्याप्त
Definition
धर्मग्रन्थैः अखिलसृष्टेः निर्मातृरूपेण स्वामिरूपेण वा स्वीकृता महासत्ता।
यद् आवृत्तः नास्ति।
देवताविशेषः- हिन्दूधर्मानुसारं सृष्टेः विनाशिका देवता।
सा सत्ता या मनसः तथा च हृदयस्य व्यापारान् नियन्त्रयति।
यः नश्वरः नास्ति।
देवताविशेषः हिन्दुधर्मानुसारं जगतः पालनकर्ता।
सा परमा तथा च नित्यसत्ता या जगतः मूलकारणम् अस्ति तथा च या सद्चिदानन्दस्वरूप
Example
शिवस्य अर्चना लिङ्गरूपेण प्रचलिता अस्ति।
आत्मा न विनश्यति।
आत्मा अमरः अस्ति।
एकादशस्तथा त्वष्टा द्वादशो विष्णुरुच्यते जघन्यजस्तु सर्वेषामादित्यानां गुणाधिकः।
ब्रह्म एकम् एव।
वृक्षाः सजीवाः किन्तु अचराः।
मोहनदास
Appease in SanskritBlabbermouth in SanskritTake On in SanskritSe in SanskritLazy in SanskritHoard in SanskritContemporaneous in SanskritHirudinean in SanskritEonian in SanskritVoid in SanskritHalf-brother in SanskritSorrow in SanskritFriendship in SanskritExcellence in SanskritFirm in SanskritRajanya in SanskritDeliver in SanskritProvision in SanskritFlaxseed in SanskritApprehend in Sanskrit