Omphalos Sanskrit Meaning
तुन्दकूपी, नाभिः, नाभी
Definition
कस्यापि वृत्तस्य परिधेः पङ्क्तेः वा याथार्थेन मध्ये वर्तमानो बिन्दुः।
अङ्गविशेषः, उदरस्थ आवर्तः।
चक्रस्य सः भागः यस्मिन् अक्षं संयुज्यते।
Example
अस्य वृत्तस्य केन्द्रबिन्दुं छिन्दन्तीं रेखां लिखतु।
विष्णोः नाभेः कमलं समुद्भवति।
शिल्पी अक्षस्य संयोजनात् प्राक् नाभ्याम् इन्धनं स्थापयति।
Empty in SanskritCilantro in SanskritGibbousness in SanskritHorrific in SanskritFear in SanskritDefence in SanskritUnworried in SanskritManuscript in SanskritRoar in SanskritValiancy in SanskritAss in SanskritMaliciousness in SanskritSnore in SanskritVertebrate in SanskritBore in SanskritGlow in SanskritShoot in SanskritFlaxseed in SanskritDeduct in SanskritLuscious in Sanskrit