Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Omphalos Sanskrit Meaning

तुन्दकूपी, नाभिः, नाभी

Definition

कस्यापि वृत्तस्य परिधेः पङ्क्तेः वा याथार्थेन मध्ये वर्तमानो बिन्दुः।
अङ्गविशेषः, उदरस्थ आवर्तः।
चक्रस्य सः भागः यस्मिन् अक्षं संयुज्यते।

Example

अस्य वृत्तस्य केन्द्रबिन्दुं छिन्दन्तीं रेखां लिखतु।
विष्णोः नाभेः कमलं समुद्भवति।
शिल्पी अक्षस्य संयोजनात् प्राक् नाभ्याम् इन्धनं स्थापयति।