Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

On Sanskrit Meaning

अग्रतः, अग्रे, पुरः, पुरतः

Definition

खगादीनाम् अवयवविशेषः।
कस्यापि पुरतः।
अग्रे गच्छति।
विरामेण विना।
आगामिनि काले।
यः निरन्तरं भवति।
पक्षिणां शरीरस्य एकः बाह्यः अवयवविशेषः यद् अगुरुः तथा च जलनिरोधकः वर्तते।
कस्माद् अपि स्थानाद् अनन्तरम्।
वर्तमानसमयात् ऊर्ध्वम्।
अत्यन्तं प्रगतिशीलायां लाभकारिण्यां वा स्थित्याम् ।
कस्यचित् कथनस्य अनन्त

Example

लुब्धकः खडगेन खगस्य पक्षौ अछिदत्।

सः सावकाशम् अग्रे गच्छति।
भविष्यत्काले किं भविष्यति इति कः अपि न जानाति।
अविरतया वर्षया जनजीवनम् आकुलीभूतम्।
भगवान् कृष्णः मस्तके मयूरस्य पक्षं धारयति स्म।
अस्य ग्रामस्य पारे कुनदिका अस्ति।
अतःपरम् ए