Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

On The Job Sanskrit Meaning

अनलस, उद्युक्त, उद्योगिन्, कर्मनिष्ठ, कर्मोद्युक्त, कर्म्मिन्, प्रयत्नवत्, व्यवसायिन्, सयत्न, सोद्योग

Definition

यः कार्ये रमते।
यः प्रयतति।
यः व्यापारं करोति।
पणनसम्बन्धी।
यः उद्योगं करोति।
अपसरणस्य पृथक्करणस्य वा क्रिया।

यः किमपि उद्योगं करोति ।

Example

मम माता उद्योगिनी अस्ति।
उद्योगिनः पुरुषस्य कृते किमपि असम्भवं नास्ति। / उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीर्दैवेन देयमिति कापुरुषा वदन्ति।, दैवं निहत्यकुरु पौरुषमात्मशक्त्या यत्ने कृते यदि न सिद्ध्यति कोऽत्र दोषः।।(नीतिसार 13)
धनं न प्राप्तम् अतः अपहरर्त्रा व्यापारिकः हतः।
इमौ द्वौ वणिजौ परस्परं पण्यं सन्धिम् अकार