One Sanskrit Meaning
अतुलनीय, अद्वितीय, अनन्यसाधारण, अनुपम, अप्रतिम, एकः, एकम्, एका, सर्वोकृष्ट
Definition
साम्प्रतं विद्यमानं कालम्।
सङ्ख्याविशेषः- गणने शून्याद् अनन्तरं तथा च द्वि इति सङ्ख्यायाः प्राक् वर्तमाना सङ्ख्या।
अश्वसहितं द्विचक्रिकावत् यानम्।
क्रीडापत्रस्थः पत्रम्।
जनशून्यं स्थानम्।
महिषस्य पत्नी।
यद् सदृशं अन्यद् नास्ति।
सहायरहितः।
यः विशेषलक्षणैः युक्तः।
यद् तुल्यं नास्ति।
यद् पूर्वं न भूतम्।
यस्य
Example
एतद् एकेन पुरुषेण करणीयम् कार्यम् नास्ति।
वयं अश्वयानेन ग्रामम् अभि गतवन्तः।
क्रीडापत्रे प्रत्येकवर्णस्य एकः एकम् अस्ति।
सः महिष्याः दुग्धं पिबति।
एकाकी चिन्तयेन्नित्यं विविक्ते हितमात्मनः। एकाकी चिन्तयानो हि परं श्रेयः अधिगच्छति।
मत्स्
Milk in SanskritGhat in SanskritRelationship in SanskritKnow in SanskritAbsorb in SanskritSupplicant in SanskritCilantro in SanskritThief in SanskritLiterate Person in SanskritName in SanskritPumpkin Vine in SanskritPhalacrosis in SanskritDrenched in SanskritEloquent in SanskritRuby in SanskritWicked in SanskritPower in SanskritContrive in SanskritHead Of Hair in SanskritGist in Sanskrit