One And Only Sanskrit Meaning
अतुलनीय, अद्वितीय, अनन्यसाधारण, अनुपम, अप्रतिम, सर्वोकृष्ट
Definition
साम्प्रतं विद्यमानं कालम्।
अश्वसहितं द्विचक्रिकावत् यानम्।
क्रीडापत्रस्थः पत्रम्।
जनशून्यं स्थानम्।
महिषस्य पत्नी।
यद् सदृशं अन्यद् नास्ति।
सहायरहितः।
यः विशेषलक्षणैः युक्तः।
यद् तुल्यं नास्ति।
यद् पूर्वं न भूतम्।
यस्य सम्बन्धः अद्वैतवादेन अस्ति।
सः वेदान्तसिद्धान्तः यत्र ब्रह्म एव वस्त
Example
वयं अश्वयानेन ग्रामम् अभि गतवन्तः।
क्रीडापत्रे प्रत्येकवर्णस्य एकः एकम् अस्ति।
सः महिष्याः दुग्धं पिबति।
एकाकी चिन्तयेन्नित्यं विविक्ते हितमात्मनः। एकाकी चिन्तयानो हि परं श्रेयः अधिगच्छति।
मत्स्यनारी इति एकः अपूर्वः जीवः।
भवत्याः
Nutritive in SanskritOral Communication in SanskritDisposition in SanskritSquare in SanskritSuccessiveness in SanskritRepugnant in SanskritCollector in SanskritHut in SanskritFatherland in SanskritEach Day in SanskritRemote in SanskritComfortless in SanskritBaldy in SanskritRadiotherapy in SanskritFine-looking in SanskritSubject in SanskritLunar Eclipse in SanskritHotness in SanskritParcel Out in SanskritDunk in Sanskrit