Onerous Sanskrit Meaning
असह्य, दुःसह, दुस्सह
Definition
महाभारेण युक्तः।
यः दुःखं ददाति।
यः कष्टेन पच्यते।
सोढुं दुःखम्।
अत्यधिकया मात्रया।
अतीव बृहत्।
यद् तुलनया अधिकम् उचितम् अस्ति।
Example
गुरुभारां सामग्रीं न उद्वहेत्।
पित्रोः सेवा न करिष्यसि एषा दुःखदा वार्ता।
दुष्पाच्येन आहारेण मनुष्यः व्याधिग्रस्तः भवति।
कुलस्य अर्थप्राप्तिः न्यूना जाता अतः अस्माकं जीवनं दुःसह्यं जातम्।
घोरया वर्षया जनजीवनम् आकुलीभूतम्।
आचार्यस्य विचारः अस्मद्वविचारात् श्रेयस्करः अस्ति।
Boss in SanskritEnvisage in SanskritCharacterisation in SanskritDry Land in SanskritLast Name in SanskritPurging in SanskritJet Plane in SanskritQuarter in SanskritGrin in SanskritRushing in SanskritHowever in SanskritAgni in SanskritOculus in SanskritTattletale in SanskritMoney in SanskritEase in SanskritVocal Fold in SanskritOccult in SanskritAss in SanskritNim Tree in Sanskrit