Ongoing Sanskrit Meaning
क्रामन्, गम्यमान, गामीन्, चरन्, चलन्, सरन्
Definition
यस्मिन् गतिः अस्ति।
या व्यभिचारं करोति।
यः प्रचलति।
यः वञ्चयति।
स्त्रीपुरुषयोः अनुचितः सम्बन्धः।
वने प्राप्यमाणः बदरीवृक्षविशेषः।
यस्य आरम्भः कृतः अस्ति तथा च यः प्रचलति।
तद् यद् इतोऽपि आचर्यते।
Example
व्यभिचरिणी स्त्री समाजे सम्मानं न प्राप्नोति।
शठं पुरुषं प्रति सावधानं भवितव्यम्।
जारता वैवाहिकसम्बन्धेषु बाधाम् उत्पादयति।
वानरः कर्कन्धुम् उपविशति।
Wan in SanskritNarrative in SanskritBrilliant in SanskritShaddock in SanskritStodgy in SanskritAssess in SanskritScratch in SanskritCast Down in SanskritPartisanship in SanskritForge in SanskritLetter in SanskritRocky in SanskritOkra in SanskritHigh Tide in SanskritLatticework in SanskritArishth in SanskritBrag in SanskritDisturbed in SanskritLinguistic in SanskritData File in Sanskrit