Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Onion Sanskrit Meaning

उष्णः, कृमिघ्नः, गृञ्जनः, तीक्ष्णकन्दः, दीपनः, दुद्रुमः, नीचभोज्यः, पलाणडूः, पलाण्डुः, बहुपत्रः, महाकन्दः, मुकन्दकः, मुखकन्दकः, मुखगन्धकः, मुखदूषणः, रोचनः, लतार्कः, लोहितकन्दः, विश्वगन्धः, शूद्रप्रियः, सुकन्दकः, सुकन्दुकः

Definition

परिवीतानां परस्परेषु अतिश्लिष्टानां वा रज्ज्वादीनां बन्धनम्।
मूलविशेषः अस्य गुणाः कटुत्व-कफपित्तवान्तिदोषनाशित्वादयः।

क्षुपविशेषः यस्य कन्दः तथा च पर्णानि जनाः अदन्ति अस्य गुणाः कफपित्तवान्तिदोषनाशित्वम्।
शुक्तिभिः मञ्जीरैः च युक्ता मेखला।
शुकानाम् अन्येषां पक्षिणां शरीरेषु रेखाः।

Example

वस्त्रस्य ग्रन्थिः अतीव दृढः।
पलाण्डुः शीतलत्वगुणयुक्तः।

तेन कृषीक्षेत्रात् एकः पलाण्डुः अवछिन्नः।
घण्टुः पशूनाम् कृते प्रयुज्यते।
नीलवर्णस्य शुकस्य रक्तः सूत्रकण्ठः अतीव शोभनः दृश्यते।