Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Only Sanskrit Meaning

एकमेव, केवल, चेत्, मात्र, यदि

Definition

जनशून्यं स्थानम्।
यः पित्रोः एकाकी पुत्रः अस्ति।
एकस्मात् पुरुषाद् उत्पन्नः जनसमुहः।
उक्ताद् ज्ञाताद् वा अधिकः।
यद् सदृशं अन्यद् नास्ति।
एकम् एव।
सहायरहितः।
काष्ठविशेषः, सुगन्धिकाष्ठविशेषः, आयुर्वेदे अस्य गुणाः तिक्तत्वं, लेपे रूक्षत्वम्,व्रणकफवायुवान्तिमुखरोगनासित्वादि
गृहादिनिर्माणे भूभागे भित्तिदृढार्थे विनिर्मित

Example

श्यामः मम अर्जुनः अस्ति।
श्रेष्ठे कुले जाते अपि श्रेष्ठत्वं कर्मणा एव लभ्यते। /यस्मिन् कुले त्वमुत्पन्नः गजस्तत्र न हन्यते।
मातरं विना अपरः कः अस्ति भवतः गृहे।
एकाकी चिन्तयेन्नित्यं विविक्ते हितमात्मनः। एकाकी चिन्तयानो हि परं